Govind Damodar Stotra, गोविन्द दामोदर स्तोत्र

Govind Damodar Stotra/गोविन्द दामोदर स्तोत्र

Govind Damodar Stotra (गोविन्द दामोदर स्तोत्र) : Attachment in serving Lord Govinda you will find eternal bliss and satisfaction. Go to Vrindavan to find complete satisfaction and eternal bliss. “On the way to Vrindavan Bilvamangalacharya was once again seized by lust after seeing a Brahmin’s beautiful wife. Ashamed of his lust, he gouged out his eyes with the lady’s hairpin, since he was determined not to be distracted from the spiritual path, and if his eyes could not behold the beauty of the female form, he could not lust after just a voice or body, if he did not know whether it was young or old, beautiful or ugly.

Govinda Damodar is a famous prayer written by Bilvamangala Thakura, the famous blind Vaishnava saint. Bilvamangala was a devotee in his previous birth. But in his birth as Bilvamangala, he forgot devotional service and became completely engaged in sense-gratification. Completely attached to women, he had many mistresses.

Bones are considered impure. But, the conch is made of a bone. Yet, it is pure; the Vedas say this. Why? If the scientists do an investigation of the conch, they will see that it is so pure, especially when there is water inside it. Stool is also considered impure. No one’s stool is considered to be pure. But, cow dung is considered to very pure. It can also be eaten. People drink cow urine and bathe themselves in it. Diseases go away by this. There are many benefits obtained from cow dung and cow urine. They have many medicinal properties. The Vedas state this and everyone follows what the Vedas have to say.

The Vedas and Upanishads also say that the Tulsi plant is a remedy for all forms of ailments. Gangaji’s water is also considered very pure. The water of the other rivers becomes contaminated; they may become filled with worms. But if you bring the water of the Ganga to America, then you will see that there will be no worms even if you keep the water with you for as long as a year. Who knows how divine this water is? The Vedas state this. Therefore, we have to believe in the statements of the Vedas.

The Vedas can be trusted more than even one’s mother. The Vedas are not written by any mundane person. The knowledge contained in the Vedas is called Bhagavat-tattva-jnana. The truth stated by the Vedas and its branches; and the truth especially stated by the essence of the Vedas that is Srimad Bhagavata, is the topmost truth. All of us follow the Gita. But the Srimad Bhagavata is higher than the Gita. The Gita is the first book and the Srimad Bhagavata is the book of graduation.

Govind Damodar Stotra Benefits(गोविन्द दामोदर स्तोत्र):

  • Govind Damodar Stotra gives the grace to the life. The Govind Damodar Stotra gives an internal pleasure among the people which gives a peace in mind.

Who has to recite Govind Damodar Stotra (गोविन्द दामोदर स्तोत्र):

  • The persons who are suffering from depression, mental agony and disturbances should recite Govind Damodar Stotra.
  • For a detailed description about Govind Damodar Stotra please contact Astro Mantra.

गोविन्द दामोदर स्तोत्र/Govind Damodar Stotra

अग्रे कुरुणामथ पाण्डवानां दु:शासनेनाह्रतवस्त्रकेशा ।

कृष्णा तदाक्रोशदनन्यनाथा गोविन्द दामोदर माधवेति ।।1।।

श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे ।

त्रायस्व मां केशव लोकनाथ गोविन्द दामोदर माधवेति ।।2।।

विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्ति: ।

दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर माधवेति ।।3।।

उलूखले सम्भृततण्डुलांश्च संघट्टयन्त्यो मुसलै: प्रमुग्धा: ।

गायन्ति गोप्यो जनितानुरागा गोविन्द दामोदर माधवेति ।।4।।

काचित्कराम्भोजपुटे निषण्णं क्रीडाशुकं किंशुकरक्ततुंडम् ।

अध्यापयामास सरोरुहाक्षी गोविन्द दामोदर माधवेति ।।5।।

ग्रहे ग्रहे गोपवधूसमूह: प्रतिक्षणं पिञ्जरसारिकाणाम् ।

स्खलद्गिरं वाचयितुं प्रवृत्तो गोविन्द दामोदर माधवेति ।।6।।

पय्र्यंकिकाभाजमलं कुमारं प्रस्वापयन्त्योऽखिलगोपकन्या: ।

जगु: प्रबन्धं स्वरतालबन्धं गोविन्द दामोदर माधवेति ।।7।।

रामानुजं वीक्षणकेलिलोलं गोपी ग्रहीत्वा नवनीतगोलम् ।

आबालकं बालकमाजुहाव गोविन्द दामोदर माधवेति ।।8।।

विचित्रवर्णाभरणाभिरामेऽभिधेहि वक्त्राम्बुजराजहंसि ।

सदा मदीये रसनेऽग्ररंगे गोविन्द दामोदर माधवेति ।।9।।

अंकाधिरूढं शिशुगोपगूढं स्तनं धयन्तं कमलैककान्तम् ।

सम्बोधयामास मुदा यशोदा गोविन्द दामोदर माधवेति ।।10।।

क्रीडन्तमन्तर्व्रजमात्मजं स्वं समं वयस्यै: पशुपालबालै: ।

प्रेम्णा यशोदा प्रजुहाव कृष्णं गोविन्द दामोदर माधवेति ।।11।।

यशोदया गाढ़मुलूखलेन गोकण्ठपाशेन निबध्यमान: ।

रुरोद मन्दं नवनीतभोजी गोविन्द दामोदर माधवेति ।।12।।

निजांगणे कंकणकेलिलोलं गोपी ग्रहीत्वा नवनीतगोलम् ।

आमर्दयत्पाणितलेन नेत्रे गोविन्द दामोदर माधवेति ।।13।।

ग्रहे ग्रहे गोपवधूकदम्बा: सर्वे मिलित्वा समवाययोगे ।

पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ।।14।।

मन्दारमूले वदनाभिरामं बिम्बाधरे पूरितवेणुनादम् ।

गोगोपगोपीजनमध्यसंस्थं गोविन्द दामोदर माधवेति ।।15।।

उत्थाय गोप्योऽपररात्रभागे स्मृत्वा यशोदासुतबालकेलिम् ।

गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो गोविन्द दामोदर माधवेति ।।16।।

जग्धोऽथ दत्तो नवनीतपिण्डो ग्रहे यशोदा विचिकित्सयंती ।

उवाच सत्यं वद हे मुरारे गोविन्द दामोदर माधवेति ।।17।।

अभ्यच्र्यं गेहं युवति: प्रवृद्धप्रेमप्रवाहा दधि निर्ममन्थ ।

गायन्ति गोप्योऽथ सखीसमेता गोविन्द दामोदर माधवेति ।।18।।

क्वचित् प्रभाते दधिपूर्णपात्रे निक्षिप्य मंथं युवती मुकुन्दम् ।

आलोक्य गानं विविधं करोति गोविन्द दामोदर माधवेति ।।19।।

क्रीडापरं भोजनमज्जनार्थं हितैषिणी स्त्री तनुजं यशोदा ।

आजूहवत् प्रेमपरिप्लुताक्षी गोविन्द दामोदर माधवेति ।।20।।

सुखं शयानं निलये च विष्णुं देवर्षिमुख्या मुनय: प्रपन्ना: ।

तेनाच्युते तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ।।21।।

विहाय निद्रामरुणोदये च विधाय कृत्यानि च विप्रमुख्या: ।

वेदावसाने प्रपठन्ति नित्यं गोविन्द दामोदर माधवेति ।।22।।

वृन्दावने गोपगणाश्च गोप्यो विलोक्य गोविन्दवियोगखिन्नाम् ।

राधां जगु: साश्रुविलोचनाभ्यां गोविन्द दामोदर माधवेति ।।23।।

प्रभातसञ्चारगता नु गावस्तद्रक्षणार्थं तनयं यशोदा ।

प्राबोधयत् पाणितलेन मन्दं गोविन्द दामोदर माधवेति ।।24।।

प्रवालशोभा इव दीर्घकेशा वाताम्बुपर्णाशनपूतदेहा: ।

मूले तरुणां मुनय: पठन्ति गोविन्द दामोदर माधवेति ।।25।।

एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रिय: कृष्णविषक्तमानसा: ।

विसृज्य लज्जां रुरुदु: स्म सुस्वरं गोविन्द दामोदर माधवेति ।।26।।

गोपी कदाचिन्मणिपिञ्जरस्थं शुकं वचो वाचयितुं प्रवृत्ता ।

आनन्दकंद व्रजचन्द्र कृष्ण गोविन्द दामोदर माधवेति ।।27।।

गोवत्सबालै: शिशुकाकपक्षं बध्नन्तमम्भोजदलायताक्षम् ।

उवाच माता चिबुकं ग्रहीत्वा गोविन्द दामोदर माधवेति ।।28।।

प्रभातकाले वरवल्लवौघा गोरक्षणार्थं धृतवेत्रदण्डा: ।

आकारयामासुरनन्तमादयं गोविन्द दामोदर माधवेति ।।29।।

जलाशये कालियमर्दनाय यदा कदम्बादपतन्मुरारि: ।

गोपांगनाश्चुक्रुशुरेत्य गोपा गोविन्द दामोदर माधवेति ।।30।।

अक्रूरमासादय यदा मुकुन्दश्चापोत्सवार्थं मथुरां प्रविष्ट: ।

तदा स पौरैर्जयतीत्यभाषि गोविन्द दामोदर माधवेति ।।31।।

कंसस्य दूतेन यदैव नीतौ वृन्दावनान्ताद् वसुदेवसूनू ।

रुरोद गोपी भवनस्य मध्ये गोविन्द दामोदर माधवेति ।।32।।

सरोवरे कालियनागबद्धं शिशुं यशोदातनयं निशम्य ।

चक्रुर्लुठन्त्य: पथि गोपबाला गोविन्द दामोदर माधवेति ।।33।।

अक्रूरयाने यदुवंशनाथं संगच्छमानं मथुरां निरीक्ष्य ।

ऊचुर्वियोगात् किल गोपबाला गोविन्द दामोदर माधवेति ।।34।।

चक्रन्द गोपी नलिनीवनान्ते कृष्णेन हीना कुसुमे शयाना ।

प्रफुल्लनीलोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति ।।35।।

मातापितृभ्यां परिवार्यमाणा गेहं प्रविष्टा विललाप गोपी ।

आगत्य मां पालय विश्वनाथ गोविन्द दामोदर माधवेति ।।36।।

वृन्दावनस्थं हरिमाशु बुद्धवा गोपी गता कापि वनं निशायाम् ।

तत्राप्यदृष्ट्वातिभयादवोचद् गोविन्द दामोदर माधवेति ।।37।।

सुखं शयाना निलये निजेऽपि नामानि विष्णो: प्रवदन्ति मत्र्या: ।

ते निश्चितं तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ।।38।।

सा नीरजाक्षीमवलोक्य राधां रुरोद गोविन्द वियोगखिन्नाम् ।

सखी प्रफुल्लोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति ।।39।।

जिह्वे रसज्ञे मधुरप्रिया त्वं सत्यं हितं त्वां परमं वदामि ।

आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति ।।40।।

आत्यन्तिकव्याधिहरं जनानां चिकित्सकं वेदविदो वदन्ति ।

संसारतापत्रयनाशबीजं गोविन्द दामोदर माधवेति ।।41।।

ताताज्ञया गच्छति रामचन्द्रे सलक्ष्मणेऽरण्यचये ससीते ।

चक्रन्द रामस्य निजा जनित्री गोविन्द दामोदर माधवेति ।।42।।

एकाकिनी दण्डककाननान्तात् सा नीयमाना दशकंधरेण ।

सीता तदाक्रन्ददनन्यनाथा गोविन्द दामोदर माधवेति ।।43।।

रामाद्वियुक्ता जनकात्मजा सा विचिन्तयन्ती ह्रदि रामरूपम् ।

रुरोद सीता रघुनाथ पाहि गोविन्द दामोदर माधवेति ।।44।।

प्रसीद विष्णो रघुवंशनाथ सुरासुराणां सुखदुःखहेतो ।

रुरोद सीता तु समुद्रमध्ये गोविन्द दामोदर माधवेति ।।45।।

अन्तर्जले ग्राहग्रहीतपादो विसृष्टविक्लिष्टसमस्तबन्धु: ।

तदा गजेंद्रो नितरां जगाद गोविन्द दामोदर माधवेति ।।46।।

हंसध्वज: शंखयुतो ददर्श पुत्रं कटाहे प्रपतन्तमेनम् ।

पुण्यानि नामानि हरेर्जपन्तं गोविन्द दामोदर माधवेति ।।47।।

दुर्वाससो वाक्यमुपेत्य कृष्णा सा चाब्रवीत् काननवासिनीशम् ।

अंत: प्रविष्टं मनसा जुहाव गोविन्द दामोदर माधवेति ।।48।।

ध्येय: सदा योगिभिरप्रमेयश्चिन्ताहरश्चिन्तितपारिजात: ।

कस्तूरिकाकल्पितनीलवर्णो गोविन्द दामोदर माधवेति ।।49।।

संसारकूपे पतितोऽत्यगाधे मोहान्धपूर्णे विषयाभितप्ते ।

करावलम्बं मम देहि विष्णो गोविन्द दामोदर माधवेति ।।50।।

त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते ।

वक्तव्यमेवं मधुरं सुभक्त्या गोविन्द दामोदर माधवेति ।।51।।

भजस्व मन्त्रं भवबंधमुक्त्यै जिह्वे रसज्ञे सुलभं मनोज्ञम्।

द्वैपायनाद्यैर्मुनिभि: प्रजप्तं गोविन्द दामोदर माधवेति ।।52।।

गोपाल वंशीधर रूपसिन्धो लोकेश नारायण दीनबन्धो ।

उच्चस्वरैस्त्वं वद सर्वदैव गोविन्द दामोदर माधवेति ।।53।।

जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि ।

समस्तभक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति ।।54।।

गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण ।

गोविन्द गोविन्द रथांगपाणे गोविन्द दामोदर माधवेति ।।55।।

सुखावसाने त्विदमेव सारं दुखावसाने त्विदमेव गेयम् ।

देहावसाने त्विदमेव जाप्यं गोविन्द दामोदर माधवेति ।।56।।

दुर्वारवाक्यं परिग्रहा कृष्णा मृगीव भीता तु कथं कथञ्चित् ।

सभां प्रविष्टा मनसाजुहाव गोविन्द दामोदर माधवेति ।।57।।

श्रीकृष्ण राधावर गोकुलेश गोपाल गोवर्धन नाथ विष्णो ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।58।।

श्रीनाथ विश्वेश्वर विश्वमूर्ते श्रीदेवकीनन्दन दैत्यशत्रो ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।59।।

गोपीपते कंसरिपो मुकुन्द लक्ष्मीपते केशव वासुदेव ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।60।।

गोपीजनाहलादकर व्रजेश गोचारणारण्यकृतप्रवेश ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।61।।

प्राणेश विश्वम्भर कैटभारे वैकुण्ठ नारायण चक्रपाणे ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।62।।

हरे मुरारे मधुसूदनादय श्रीराम सीतावर रावणारे ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।63।।

श्रीयादवेंद्राद्रिधराम्बुजाक्ष गोगोपगोपीसुखदानदक्ष ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।64।।

धराभरोत्तारणगोपवेष विहारलीलाकृतबन्धुशेष ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।65।।

बकीबकाघासुरधेनुकारे केशीतृणावर्तविघातदक्ष ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।66।।

श्रीजानकीजीवन रामचन्द्र निशाचरारे भरताग्रजेश

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।67।।

नारायणानन्त हरे नृसिंह प्रहलादबाधाहर हे कृपालो ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।68।।

लीलामनुष्याकृतिरामरूप प्रतापदासीकृतसर्वभूप ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।69।।

श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।70।।

वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनाभिमुख्यम् ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।।71।।