wadDash Jyotirling, द्वादश ज्योतिर्लिंग

Dwadash Jyotirling/द्वादश ज्योतिर्लिंग

Dwadash Jyotirling (द्वादश ज्योतिर्लिंग): Dwadash Jyotirling is a powerful devotional hymn used to worship Lord Shiva. Jyotirling refers to radiance sign of lord Shiva. There are twelve holy Jyotirling Temples in India. Shiva Dwadash Jyotirling is recite or chanting to worship of those twelve Jyotirling temples of lord Shiva.

This Jyotirling is a Sanskrit poem. In this Jyotirling, 12 Jyotirling of Lord Shiva have been described in India. Dwadash Jyotirling is recited by followers of Hindu religion and Shiva devotees. According to Hindu Mythology chanting of this Jyotirling regularly is the most powerful way to please God Shiva and get his blessing.

With this chanting of the this Jyotirling, the person gets the blessings of Shiva and the blessings of all deities. The person who chants this psalm regularly gets the blessings of Mahalakshmi always. To get the best result you should do recitation of  Jyotirling early morning after taking bath and in front of God shiva Idol or picture. You should first understand the  Jyotirling meaning in Hindi to maximize its effect.

 Dwadash Jyotirling Benefits:

  • Regular recitation of this Jyotirling gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.
  • Every person who chants this Dwadash Jyotirling of each day gets the same fruits as seeing the twelve Jyothirling. This is the only psalm that chanting the person with the blessings of Lord Shiva and also the grace of all the other goddesses.
  • If a man recites devotional recitation of the words of this divine Jyotirmaya Shiv Linga, then the person can achieve the result of seeing him.
  • This Jyothirling is the architect of Jyothirling Stotra is Shri Shankaracharya. Dwadash Jyotirling is dedicated to Lord Shiva. This is such a poem in which Lord Shiva ji has been told about twelve Jyotirlingas. Regular chanting of psalm, receives the grace of Lord Shiva, along with the grace of all other Goddesses Happens.

Who has to recite this Dwadash Jyotirling:

  • The persons who are having chronic health problems, facing regular failure in life must recite Dwadash Jyotirling.
  • For further knowledge please consult Astro Mantra.

द्वादश ज्योतिर्लिंग स्तोत्रम् | Dwadash Jyotirling Stotra

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥1॥

श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥2॥

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥3॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥4॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥5॥

याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥6॥

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥7॥

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥8॥

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥9॥

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥10॥

सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥11॥

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥12॥

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥13॥

॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ॥