Bhawani Bhujangpryat Stotra, भवानी भुजंगप्रयात स्तोत्र

Bhawani Bhujangpryat Stotra/भवानी भुजंगप्रयात स्तोत्र

Bhawani Bhujangpryat Stotra (भवानी भुजंगप्रयात स्तोत्र): Bhawani Bhujangpryat Stotra is dedicated to Mother Durga Devi. Bhavani Bhujang has been composed by Shankaracharya. By recitation of Bhavani Bhujang regularly, heaven and salvation are attained after the death. After the recitation of Bhawani Bhujangpryat Stotra, difficulties like poverty, terminally sickness, depressions etc. are overcome.

This Stotra is addressed to the Goddess of Sri Chakra. And naturally several terms from Yoga Shastra occurs here. Possibly the greatest contribution to the Stotra literature has come from Adi Shankar. His utter senses of devotion, simplicity in choice of words, fluency and very musical writings have endeared his writings to all his devotees.

Bhawani Bhujangpryat Stotra or Bhavani Bujangam Sloka is one of the beautiful Sanskrit Stotra composed by Guru Adi Shankaracharya. In this great Sanskrit hymn, Sri Bhavani Bhujang, Adi Shankaracharya praises the glorious beauty of Goddess Bhavani (Goddess Parvati) from head to toe. According to Adi Sankara Bhagavata pada repeating the holy name of Bhavani three times with pure devotion would attain salvation and get rid of sorrow, passion, sin and fear.

Reciting regularly this Bhawani Bhujangpryat Stotra provides the bliss of mother Durga and that helps to stay away from sin, scare of the unnatural forces and from many other negativities and helps to lead a peaceful life. It is said that the person who recites three times repeatedly the holy name of Bhavani, with devotion, get rid of sorrow, passion, sin and fear, for all time and for all ways.

Since Adi Shankaracharya has composed this Bhawani Bhujangpryat Stotra, it is authentic and can be recited easily by any person.

Bhawani Bhujangpryat Stotra Benefits:

Whoever correctly reads this Bhawani Bhujangpryat Stotra with devotion, praising Bhavani from head to toe, would attain a permanent place of salvation, this the essence of Vedas, and also get wealth and the eight occult powers.

Who has to recite Bhawani Bhujangpryat Stotra:

The persons leaving in the atmosphere of fear, and unhealthy circumstances, must recite this Bhawani Bhujangpryat Stotra for a fear less and smooth life with peace and tranquillity free life for a better and progressive future.

For further information and Bhawani Bhujangpryat Stotra details and proper guidelines please contact Astro Mantra.

भवानी भुजंगप्रयात स्तोत्र/Bhawani Bhujangpryat Stotra

श्री गणेशाय नमः ।

षडाधारपङ्केरुहान्तर्विराजत्

सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।

सुधामण्डलं द्रावयन्तीं पिबन्तीं

सुधामूर्तिमीडेऽहमानन्दरूपाम् ॥ १॥

ज्वलत्कोटिबालार्कभासारुणाङ्गीं

सुलावण्यशृङ्गारशोभाभिरामाम् ।

महापद्मकिञ्जल्कमध्ये विराजत्

त्रिकोणोल्लसन्तीं भजे श्रीभवानीम् ॥२॥

कणत्किङ्किणीनूपुरोद्भासिरत्न

प्रभालीढलाक्षार्द्रपादारविन्दम् ।

अजेशाच्युताद्यैः सुरैः सेव्यमानं

महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३॥

सुषोणाम्बराबद्धनीवीविराजन्

महारत्नकाञ्चीकलापं नितम्बम् ।

स्फुरद्दक्षिणावर्तनाभिं च तिस्रो

वली रम्यते रोमराजिं भजेऽहम् ॥ ४॥

लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-

पमश्रीस्तनद्वन्द्वमम्बांबुजाक्षीम् ।

भजे पूर्णदुग्धाभिरामं तवेदं

महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५॥

शिरीषप्रसूनोल्लसद्बाहुदण्डैर्-

ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।

चलत्कङ्कणोदारकेयूरभूषा

ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ६॥

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा

धरस्मेरवक्त्रारविन्दश्रियं ते ।

सुरत्नावलीहारताटङ्कशोभा

भजे सुप्रसन्नामहं श्रीभवानीम् ॥ ७॥

सुनासापुटं पद्मपत्रायताक्षं

यजन्तः श्रियं दानदक्षं कटाक्षम् ।

ललाटोल्लसद्गन्धकस्तूरिभूषो-

ज्ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ८॥

चलत्कुण्डलां ते भ्रमद्भृङ्गवृन्दां

घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तीम् ।

स्फुरन्मौलिमाणिक्यमध्येन्दुरेखा

विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९॥

स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे

सदा वाङ्मयं सर्वतेजोमयं च ।

इति श्रीभवानीस्वरूपं तदेवं

प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ॥ १०॥

गणेशाणिमाद्याखिलैः शक्तिवृन्दैः

स्फुरच्छ्रीमहाचक्रराजोल्लसन्तीम् ।

परां राजराजेश्वरीं त्वा भवानीं (त्रैपुरि त्वां)

शिवाङ्कोपरिस्थाॅं शिवाॅं भावयेऽहम् ॥ ११॥

त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमाप-

स्त्वमाकाशभूर्वायवस्त्वं चिदात्मा ।

त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं

सदानन्दसंवित्स्वरूपं तवेदम् ॥ १२॥

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव

त्वमेवासि माता पिताऽसि त्वमेव ।

त्वमेवासि विद्या त्वमेवासि बुद्धिर्-

गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १३॥

श्रुतीनामगम्यं सुवेदागमाद्यैर्-

महिम्नो न जानाति पारं तवेदम् ।

स्तुतिं कर्तुमिच्छामि ते त्वं भवानि

क्षमस्वेदमम्ब प्रमुग्धः किलाहम् ॥ १४॥

शरण्ये वरेण्ये सुकारुण्यपूर्णे

हिरण्योदराद्यैरगम्येऽतिपुण्ये ।

भवारण्यभीतं च मां पाहि भद्रे

नमस्ते नमस्ते नमस्ते भवानि ॥ १५॥

इमामन्वहं श्रीभवानीभुजङ्ग-

स्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै ।

स्वकीयं पदं शाश्वतं चैव सारं

श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६॥

(भवानी भवानी भवानी त्रिवारम्-

उदारम् मुदा सर्वदा ये जपन्ति ।

न शोकम् न मोहम् न पापं न भीतिः

कदाचित्कथंचित्कुतश्चज्जनानाम् ॥ १७)

इति श्रीमच्छङ्कराचार्यविरचितं

भवानीभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥