Bharat Bhumatra Stotra, भारत भूमातृ स्तोत्र

भारत भूमातृ स्तोत्र/Bharat Bhumatra Stotra

Bharat Bhumatra Stotra/भारत भूमातृ स्तोत्र

वन्दे मातरमव्यक्तां व्यक्तां च जननीं पराम् ।

दीनोहं बालक: कांक्षे सेवां जन्मनि जन्मनि ।।1।।

सागरालिंगिता लक्ष्मीं जगज्जनककन्यकाम् ।

स्थितां हिमनगस्यांके पार्वतीमपरां भजे ।।2।।

शुभ्रं धर्मध्वजं मातु: किं वा राशीकृतं यश: ।

रौप्यं वा मुकुटं दिव्यं वन्देऽहं तं हिमालयम् ।।3।।

जाह्नवीयमुनासिन्धुब्रह्मपुत्रशतद्रुभि: ।

भूदेवीं पंचधाराभि सततं साभिषिचंति ।।4।।

नगाधिपं धारयंती मस्तके रत्नमद्वयम् ।

काश्मीरं च ललाटे भ्रूमध्ये नेपालिकां शुभाम् ।।5।।

नर्मदातापतीविंध्यसप्तपीठकमेखलाम् ।

पूर्वापराचलोरूँ च मलयं पादपीठके ।

मध्यदेशोदरे गुप्तानक्षयान् धनसंचयान् ।।6।।

असुराणां पुरी लंका दासी यंच्चरणयो: कृता ।

 तां देवी भारतीं वन्दे मातरं विश्वपूजिताम् ।।7।।

दृष्टा चैवोपनिषदां गीतशास्त्रप्रवर्तक: ।

षड्दर्शनप्रवक्ता च भगवान्पाणिनिर्मुनि: ।।8।।

वाल्मीकिश्र्च तथा व्यास: कालिदासो महाकवि: ।

आर्यभट्टश्र्च भरत: शंकरोऽद्वैतकेसरी ।।9।।

भीष्मरामार्जुना वीरा नृपौ रामयुधिष्ठिरौ ।

सावित्री द्रोपदी सीता दमयंती च तारका ।।10।।

महाधान्यद्वितीयानि रत्नान्येतानि भूतले ।

जननी भारती तेषां रत्नगर्भा कथं न सा ।।11।।

वसुंधरा रत्नगर्भा रसा विश्र्वंभरा क्षमा ।

सर्वसहा स्थिरा चैव भारती भूसुकन्यका ।।12।।

रत्नाकर: स्वयं भक्त्या मुक्तो पायनपूर्वकम् ।

चरणान्क्षालयत्यस्या अंतद्रश्र्च दिवानिशम् ।।13।।

 कैलासद्वारकाधीशौ रामेश्वरपुरीश्र्वरौ ।

द्वारपाला वभूबुश्र्च सौभाग्यं मातुरद्भुतम् ।।14।।

पोषयन्ति सदा मातु: पर्वतस्तनमण्डलात् ।

नि:सृहाश्र्च पयोधारा: संततीनां परंपरा ।।15।।

पुत्रवत्सलता मातुरगाथा हरिणा स्वयम् ।

अवतीर्योदरे सोढं गर्भदुखं पुन: पुन: ।।16।।

मरणे जन्मकाले च मुमूर्षुर्नवबालक: ।

त्वदंके चैव संशेते अहो वत्सलता तव ।।17।।

पद्मालया त्वमेवासि त्वमेव च सरस्वती ।

अन्नपूर्णा त्वमेवासि त्वमेव च शिवा सती ।।18।।

त्वदृक्षा: कल्पवृक्षाश्र्च चिंतामणिशिला: शिला: ।

त्वद्वनं नन्दनं साक्षात्साक्षात्वं स्वर्गदेवता ।।19।।

प्रतिजन्मनि मे चित्तं वित्तं देहश्र्च संतति: ।

त्वत्सेवानिरता भूयुर्माता त्वं करुणामयी ।।20।।

न मे वांछाऽस्ति यशसि विद्वत्तवे न च वा सुखे ।

प्रभुत्वं नैव वा स्वर्गे मोक्षेत्यानंददायके ।।21।।

परं च भारते जनम मानवस्य च वा पशो: ।

विहंगस्य च वा जन्तोर्व्रक्षपाषाणयोरपि ।।22।।

निरंतरं भवतु मे मातृ सेवांशभाग्यभाक् ।

एषैव वांछा ह्रदये साक्षी सर्वात्मक: प्रभु: ।।23।। भारत भूमातृ स्तोत्र